A 1119-13 Viṣṇvaṣṭottaraśatanāmastotra
Manuscript culture infobox
Filmed in: A 1119/13
Title: Viṣṇvaṣṭottaraśatanāmastotra
Dimensions: 13.5 x 5.8 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2275
Remarks:
Reel No. A 1119-13
Inventory No. 106414
Title Viṣṇvaṣṭottaraśatanāmastotra
Remarks ascribed to the Kriyāyogasāra
Subject Stotra
Manuscript Details
Script Devanagari
Material paper
State complete
Size 13.5 x 5.8 cm
Folios 8
Lines per Folio 6–7
Foliation figures in the middle right-hand margin of the verso; while the hari is written in the upper left-hand margin of the same side
Place of Deposit NAK
Accession No. 6/2275
Manuscript Features
Excerpts
Beginning
❖ oṁ namaḥ śrīnārāyaṇāya || ||
bhadratanur uvāca ||
yāny etāni tvayā brahman proktāni śubhadāni me |
teṣāṃ vivaraṇaṃ brūhi mūḍhaśreṣṭho smy ahaṃ yataḥ || 1 ||
kaḥ pāṣaṇḍajanaḥ proktaḥ ko vā proktaś ca sajjanaḥ |
kāmaḥ krodhaś ca lobhaś ca mohaś ca madamatsarau || 2 || (fol. 1r1–5)
End
nāśubhaṃ vidyate teṣāṃ, kadācid api bhūtale |
vaiṣṇavānāṃ śarīreṣu satataṃ nivasāmy ahaṃ || 56 ||
labhaṃte nāpadaṃ tasmāt kadācid vaiṣṇavā janā[ḥ] || 57 || (fol. 8v1–4)
Colophon
iti śrīkriyāyogasāre bhadratanudāntasaṃvāde śrīviṣṇo[r] aṣṭottaraśatanāmastotraṃ samāptaḥ(!) || 1 || || śubhaṃ || (fol. 8v4–6)
Microfilm Details
Reel No. A 1119/13
Date of Filming 29-07-1986
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 15-09-2009
Bibliography