A 1119-13 Viṣṇvaṣṭottaraśatanāmastotra

Template:NR

Manuscript culture infobox

Filmed in: A 1119/13
Title: Viṣṇvaṣṭottaraśatanāmastotra
Dimensions: 13.5 x 5.8 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2275
Remarks:


Reel No. A 1119-13

Inventory No. 106414

Title Viṣṇvaṣṭottaraśatanāmastotra

Remarks ascribed to the Kriyāyogasāra

Subject Stotra

Manuscript Details

Script Devanagari

Material paper

State complete

Size 13.5 x 5.8 cm

Folios 8

Lines per Folio 6–7

Foliation figures in the middle right-hand margin of the verso; while the hari is written in the upper left-hand margin of the same side

Place of Deposit NAK

Accession No. 6/2275

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīnārāyaṇāya ||      ||

bhadratanur uvāca ||

yāny etāni tvayā brahman proktāni śubhadāni me |

teṣāṃ vivaraṇaṃ brūhi mūḍhaśreṣṭho smy ahaṃ yataḥ || 1 ||

kaḥ pāṣaṇḍajanaḥ proktaḥ ko vā proktaś ca sajjanaḥ |

kāmaḥ krodhaś ca lobhaś ca mohaś ca madamatsarau || 2 || (fol. 1r1–5)

End

nāśubhaṃ vidyate teṣāṃ, kadācid api bhūtale |

vaiṣṇavānāṃ śarīreṣu satataṃ nivasāmy ahaṃ || 56 ||

labhaṃte nāpadaṃ tasmāt kadācid vaiṣṇavā janā[ḥ] || 57 || (fol. 8v1–4)

Colophon

iti śrīkriyāyogasāre bhadratanudāntasaṃvāde śrīviṣṇo[r] aṣṭottaraśatanāmastotraṃ samāptaḥ(!) || 1 ||    || śubhaṃ || (fol. 8v4–6)

Microfilm Details

Reel No. A 1119/13

Date of Filming 29-07-1986

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-09-2009

Bibliography